SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् तृतीय उद्देशकः ७२४ (B)| त्रिविधः खलु प्रकल्पधरः । तद्यथा सूत्रे सूत्रत:१ अर्थतः२ तदुभयतश्च ३। इयमत्र भावना-आचारप्रकल्पधारिणां चत्वारो भङ्गाः। तद्यथा- सूत्रधरो नोऽर्थधरः१ नो सूत्रधरोऽर्थधरः२ सूत्रधरोप्यर्थधरोऽपि३ नो सूत्रधरो नाप्यर्थधर:४। अत्र चतुर्थो भङ्गः शून्यः, उभयविकलतया आचारप्रकल्पधारित्वविशेषणासम्भवात्। आद्यानां तु त्रयाणां भङ्गानां मध्ये यस्तृतीयभङ्गवर्ती स उपाध्याय उद्दिश्यते, यतः स उभयधारितया गच्छस्य सम्यक् परिवर्धको भवति, तदभावे द्वितीयभङ्गवर्त्यपि, तस्याप्यर्थधारितया सम्यक्परिवर्धकत्वात्, नत्वाद्यभङ्गवर्ती। तथा चाह-सूत्रधरवर्जितानामाचारप्रकल्पधारिणां गच्छे गच्छस्य परिवर्धना त्रिके तृतीयभङ्गे, तदभावे द्वितीयभने च, ततस्त एवोपाध्यायाः स्थाप्याः, न प्रथमभङ्गवर्तिनः। एवं दशाकल्प-व्यवहारधरादिपदानामपि व्याख्या कर्तव्या॥ १५०५ ॥ गाथा १५०४-१५०९ कालपरिवर्तने दृष्टान्ताः अत्र पर आहपुव्वं वण्णेऊणं, दीह परियाय संघयणसद्धं। दसपुव्विए य धीरे, मज्जाररुयं परूवणया ॥ १५०६॥ ७२४ (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy