SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् तृतीय उद्देशकः ७२४ (A) अभिन्नाचार: असक्लिष्टाचारः। तत्र स्थापितादिपरिहारी अक्षताचारः। अभ्याहृतादिपरिहारी अशबलाचारः। जात्योपजीवनादि परिहरन् अभिन्नाचारः। सकलदोषपरिहारी असङ्क्लिष्टाचार: ॥१५०३॥ सम्प्रति लाघवाय 'द्वितीयसूत्रगतानि क्षताचारादीनि पदानि व्याख्यानयति ओसन्नखुयायारो, सबलायारो य होइ पासत्थो। भिन्नायारकुसीलो, संसत्तो संकिलिट्ठो उ ॥ १५०४ ॥ अवसन्नः आवश्यकादिष्वनुद्यमः क्षताचारः। तथा पार्श्वस्थः अभ्याहृतादिभोजी ४ शबलाचारः। कुशीलः जात्याजीवनादिपरो भिन्नाचारः। संसक्तः संसर्गवशात् स्थापितादिभोजी, सक्लिष्टः सङ्क्लिष्टाचारः ॥१५०४॥ . सम्प्रत्याचारप्रकल्पधर इति पदं व्याख्यानयतितिविहो य पकप्पधरो, सुत्ते अत्थे य तदुभए चेव। सुत्तधरवजियाणं, तिग-दुगपरिवड्डणा गच्छे ॥ १५०५॥ १. सूत्रषट्कापेक्षया (३-८) द्वितीयमिति ज्ञेयम्॥ गाथा १५०४-१५०९ कालपरिवर्तने दृष्टान्ताः ७२४ (A) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy