SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् तृतीय उद्देश : ७२३ (B) www.kobatirth.org परिहरति असणपाणं, सेज्जोवहि पूति संकियं मीसं । अक्खुयमसबलमभिन्नमसंकिलिट्ठमावासए जुत्तो ॥ १५०३ ॥ आधाकर्मिकं यन्मूलत एव साधूंनाधाय कृतम्, औद्देशिकमुद्दिष्टादिभेदभिन्नम्, स्थापितं यत्संयतार्थं स्वस्थाने परस्थाने वा स्थापितम् । रचितं नाम संयतनिमित्तं कांस्यपात्रादौ मध्ये भक्तं निवेश्य पार्श्वेषु व्यञ्जनानि बहुविधानि स्थाप्यन्ते । तथा क्रीतेन क्रयेण कारितमुत्पादितं क्रीतकारितम्। आच्छेद्यं यद् भृतकादिलभ्यमाच्छिद्य दीयते । उद्भिन्नं यत्कुतपादिमुखं स्थगितमप्युद्भिद्य ददाति । आहृतं स्वग्रामाभ्याहतादि । मालत्ति मालापहृतम् । वनीपकीभूय यः पिण्ड उत्पाद्यते स पिण्डोऽपि वनीपकः । आजीवनं यदाहार - शय्यादिकं जात्याद्याजीवनेनोत्पादितम्। निकाएत्ति 'मम एतावद्दातव्यम्' इति निकाचितम् ॥१५०२॥ १. धूनां कृते कृतम् - वा. पु.मु. ॥ Acharya Shri Kailassagarsuri Gyanmandir एतानि योऽशन - पानानि शय्योपधीश्च परिहरति । तथा पूति शङ्कितं मिश्रम्, उपलक्षणमेतत्, अध्यवपूरकादिकं च यश्चाऽऽवश्यके युक्तः सोऽक्षताचारः अशबलाचारः For Private and Personal Use Only गाथा १४९७-१५०३ उपग्रहकुशलादयः ७२३ (B)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy