SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् तृतीय उद्देशकः ७२० (B) तथा अनुकरणं नाम यत्सीवन-लेपादि कुर्वन्तं दृष्ट्वा ब्रूते 'इच्छाकारेण तवेदमहं करिष्यामि' कुरुते च। कारापणं नाम-यत्स्वयंकरणे अकुशलानन्यानपीच्छाकारेण कारापयति, तस्मिन् निसर्गः स्वभावो यस्य सोऽनुकरण-कारापणनिसर्गः, इत्थम्भूतस्तस्य स्वभावो यदनभ्यर्थित एव करोति कारयति चेति भावः ॥१४९०॥ गाथा सम्प्रति कतिपयपदव्याख्यानार्थमाहवयणे तु अभिग्गहियस्स, केणवी तस्स उत्तरं भणति। वायणाए किलंते, उ गुरुम्मी वायणं देइ ॥ १४९१ ॥ वचने वचनविषये आभिग्रहिकस्य गृहीताभिग्रहस्य प्रतिपन्नमौनव्रतस्येत्यर्थः, केनापि ||१४९१-१४९६ प्रश्ने कृते सति तस्योत्तरं यद्भणति एष वचनसङ्ग्रहकुशलः । पश्चार्द्ध सुगमम् ॥ १४९१ ॥ साहूणं अणुभासइ, आयरिएणं तु भासिए संते। ७२० (B) सारे आयरियाणं देसे काले गिलाणादी ॥ १४९२ ॥ सङ्ग्रहकुशल: For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy