SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् तृतीय उद्देशकः ७२१ (A) ܀܀܀܀܀܀ *** www.kobatirth.org अत्र साधूनामिति पदं पश्चाद् गाथायाः सम्बध्यते । शेषं प्रागेव व्याख्यातार्थमिति ॥१४९२ ॥ I दुक्खत्ते अणुकंपा, अणुसासण भज्जमाण रुट्ठे वा । जो वा जहुत्तकारी, अणुसासणकिच्चमेयं तु ॥ १४९३ ॥ इयमपि व्याख्यातार्था । १४९३ ॥ पूयणमहागुरूणं, अब्भंतर दोण्हमुल्लवंताणं । इयं कुणी बहिया, बेई गुरूणं च तं इट्ठो ॥ १४९४ ॥ Acharya Shri Kailassagarsuri Gyanmandir पूजनं यथाक्रमं गुरूणाम् । अभ्यन्तरकरणं यदभ्यन्तरे द्वयोरुल्लपतोस्तृतीयमुपशुश्रूषं बहिः करोति । यदि वा तद्गच्छादिप्रयोजनं इष्टः सन्नभ्यन्तरं गत्वा गुरूणां ब्रूते कथयति ॥१४९४ ॥ संभुंजण संभोगेण, जुज्जए जस्स कारगं भत्तं । तं पणा से देई एमेव उवहिं पि ॥ ९४९५ ॥ For Private and Personal Use Only *** गाथा १४९१-१४९६ सङ्ग्रह कुशल: ७२१ (A)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy