SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् तृतीय उद्देशकः ७१४ (B) ܀܀܀܀܀܀܀ www.kobatirth.org प्रकारान्तरेण संयमकुशलमाह अहवा गहणे निसिरण, एसण सिज्जा निसिज्ज उवही य आहारे वि य सतिमं, पसत्थजोगे य जुंजणया ॥ १४७१ ॥ इंदिय - कसायनिग्गह, पिहियासवजोगझाणमल्लीणो । संजमकुसलगुणनिही, तिविहकरणभावसुविसुद्ध ॥ १४७२ ॥ Acharya Shri Kailassagarsuri Gyanmandir अथवेति संयमस्यैव प्रकारान्तरतोपदर्शने । ग्रहणे आदाने निसिरणे निक्षेपणे एषणायां गवेषणादिभेदभिन्नायां शय्या - निषद्योपध्याहारविषयायां निषद्यायां च सम्यगुपयुक्तः संयमकुशलः । किमुक्तं भवति ? य उपकरण - भाण्डमाददानो निक्षिपन्वा प्रतिलेख्य प्रमार्ण्य च गृह्णाति निक्षिपति वा । एतेन प्रेक्षासंयमः प्रमार्जनासंमयश्चोक्तः । एतद्ग्रहणादेतज्जातीयाः शेषा अप्युपेक्षादिसंयमाः सङ्गृहीता द्रष्टव्याः । तथा य शय्यामुपधिमाहारं च उद्गमोत्पाद १. न्तरोप० पु. प्रे. एवमग्रेऽपि ज्ञेयम् ॥ २. ०पध्यादिवि० खं. ॥ For Private and Personal Use Only गाथा | १४६९-१४७६ संयमकुशलस्वरूपम् ७१४ (B)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy