SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार ܀܀܀܀ सूत्रम् नैषणाशुद्धं गृह्णाति, संयोजनादिदोषरहितं च भुङ्क्ते । स्थानाद्यपि कुर्वाणः प्रत्युपेक्ष्य प्रमार्ण्य च करोति स संयमकुशलः । अत्र निषद्याग्रहणेन स्थानादि गृहीतम् । तथा य एतेषु सर्वेष्वपि संयमेषु कर्तव्येषु स्मृतिमान् स संयमकुशलः, 'स्मृतिमूलमनुष्ठानमवितथम्' [ ] इति तृतीय वचनात्। तथा यस्य प्रशस्तयोगस्य शुभमनोवाक्कायरूपस्य योजना व्यापारणम्, किमुक्तं भवति ? अप्रशस्तानां मनोवाक्काययोगानामपवर्जनम्, प्रशस्तानां मनोवाक्काययोगानामभियोजनम् स संयमकुशलः ॥१४७१ ॥ उद्देश : ७१५ (A) www.kobatirth.org ****** Acharya Shri Kailassagarsuri Gyanmandir तथा इन्द्रियाणि श्रोत्रादीनि कषायाँश्च क्रोधादीन् यो निगृह्णाति, यथा श्रोत्रादीनि न स्वविषये व्यापारयति, श्रोत्रादिविषयप्राप्तेषु शुभाशुभेषु शब्दादिष्वर्थेषु राग-द्वेषौ न विधत्ते, क्रोधादीनप्युदयितुं प्रवृत्तान् निरुणद्धि, उदयप्राप्तांश्च विफलीकरोति । तथा आश्रवाणि प्राणातिपातादिलक्षणानि पिदधाति । योगं च मनोवाक्कायलक्षणमप्रशस्तनिरोधेन प्रशस्तम् । ध्यानं चाऽऽर्त - रौद्रपरिहारेण प्रशस्तं धर्मं शुक्लं च आलीनः आश्रितः, अनिगूहितबलवीर्यतया तत्र प्रवृत्त इत्यर्थः । एष संयमकुशलः, कथम्भूतः सन् ? इत्याह-गुणनिधिः संयमानुगता गुणास्तेषां निधिरिव तैः परिपूर्ण इति भावः, गुणनिधिः । तथा त्रिविधेन प्रकारेण For Private and Personal Use Only ܀܀ गाथा १४६९ - १४७६ संयमकुशलस्वरूपम् ७१५ (A)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy