SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री । व्यवहार सूत्रम् तृतीय उद्देशकः ७१४ (A) अत्र अस्पन्दनता भण्डोचितहस्त-पादादिचेष्टाविकलता ॥ १४६८ ॥ सम्मं आहियभावो, समाहितो । दा.१६। उवहितो समीवम्मि। नाणादीणं तु ठितो। दा.१७ । गुणनिहि जो आगरो गुणाणं ॥ १४६९॥ दारं १८। गाथापञ्चकमपि गतार्थम् ॥ १४६९ ॥ उपसंहारमाहआयारकुसलो एसो, संजमकुसलं अतो उ वोच्छामि। पुढवादि संजमम्मी, सत्तर सो जो भवे कुसलो ॥ १४७० ॥ एषः अनन्तरमुक्त: आचारकुशलः १ । अत ऊर्ध्वं संयमकुशलं वक्ष्यामि। प्रतिज्ञातमेव निर्वाहयति। पृथिव्यादिसंयमे पुढवि१ दगर अगणि३ मारुय४, वणस्सई५ बिद ति७ चउ८ पणिंदिर अज्जीवो १०। पेहु११प्पेह१२ पमज्जण१३, परिठवण१४मणो१५वई१६काए१७ ॥ इत्येवंरूपे सप्तदशे सप्तदशप्रकारे यो भवति कुशलः स संयमकुशलः ॥ १४७० ॥ गाथा १४६९-१४७६ संयमकुशलस्वरूपम् ७१४ (A) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy