SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् तृतीय उद्देशकः ७१३ (B) अत्र प्रतिरूपयोगो यथा पीठिकायां प्राक प्रतिरूपविनयाधिकारे ऽभिहितस्तथा प्रतिपत्तव्यः । जुंजण इत्यस्य व्याख्यानं यद् ध्रुवमकालहीनं प्रतिरूपयोगान्करोति व्यापारयतीति भावः ॥ १४६६॥ पूयं जहाणुरूवं, गुरुमादीणं करेइ कमसो उ। दारं ८। ल्हादी जणणमफरुसं, । दा.९। अणवलया होअकुडिलत्तं ॥ १४६७ ॥ |* __दारं १०। अत्र ल्हादिजननमिति मनःप्रह्लत्तिजनकम् ॥ १४६७॥ अचवल थिरस्स भावो। दा.११ ।, अफंदणया य होइ अकुयत्तं । दा. १२। उल्लव अलालऽसीभर, । दा. १४ । सहितो कालेण णाणादी ॥ १४६८॥ ||१४६३-१४६८ दा.१५। आचारकुशल गाथा स्वरूपम् १. अत्र भाष्यकृता "नियोग" द्वारं व्याख्यातं नास्ति ॥ २. अत्र भाष्यकृता त्रयोदशं 'अडंभंग' इति द्वारं व्याख्यातं नास्ति। अत्र- 'उल्लावेंतेण णिति उ, सीभरा सहिय णाणदि' इति P प्रतौ पाठः, ला. संस्करणे च पाठभेदः [लाडनू संस्करणे पृ. १४५ टि. १५] दृश्यते॥ ७१३ (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy