SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् तृतीय । उद्देशकः ७१३ (A) तत्करणे वा स्वाभिप्रायः समाहितः १६। उप समीपं ज्ञानादीनां हित:-स्थित उपहितः ज्ञानाद्यधिकं निर्मलं निर्मलतरमात्मनो वाञ्छन् सदैव गुरुषु बहुमानपर इति भावः १७। एवं ज्ञानाद्याचारसमन्वितो गुणनिधिर्भवति तत आह-गुणनिधिः गुणानामाकरः १८। एष आचारकुशलः ॥१४६४ ॥ साम्प्रतमेतदेव गाथाद्वयं विनेयजनानुग्रहाय भाष्यकृव्याख्यानयतिअब्भुट्ठाणं गुरुमादियाण। दा. १। आसणदाणं च होइ तस्सेव।। दारं २। गोसेव य आयरिए, संदिसह किं करोमि ? त्ति ॥ १४६५ ॥ दारं ३। अत्र गोसे इति प्रातरेवेत्यर्थः ॥ १४७२१ ॥ अब्भासकरणधम्मच्चुयाण। दा. ४।, अविभत्ति सीसपाडिच्छे। । दारं ५। पडिरूवजोगो। दा. ६। जह, पीढियाए झुंजण करेति धुवं ॥ १४६६ ॥ दारं ७। गाथा ४१४६३-१४६८ आचारकुशलस्वरूपम् ७१३ (A) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy