SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार www.kobatirth.org भावार्थस्तु प्रागेवोक्तः ॥ १४२७ ॥ साम्प्रतमुपनयमाह - सूत्रम् उद्देशकः ६९७ (B) इय चंदणेत्यादि । इत्येवममुना प्रकारेण चन्दनरत्ननिभा गोशीर्षचन्दनतुल्या त्रिरत्नखोडी तृतीय ज्ञानादिरत्नत्रयरूपा खोडिः प्रमादरूपेण तीक्ष्णेन परशुना भित्त्वा द्विविधा या प्रतिसेवा - मूलगुणप्रतिसेवा उत्तरगुणप्रतिसेवा चेत्यर्थः सैव शिखीवैश्वानरस्तेन त्वया दग्धा । एवं वारितः सन् यदि निवर्तते ततः प्रायश्चित्तं दत्त्वा तस्य वर्त्तापकाः स्थविरा दातव्याः । अथ न निवर्त्तते तर्हि तस्य गणोऽपहरणीयः ॥ १४२८ ॥ न केवलमेतेऽनर्हाः, किं त्वन्येऽपि । तथा चाह एएहि अणरिहेहिं, अन्ने वि य सूइया अणरिहा उ । के पुणते ? इमो, ते दीणादीया मुणेयव्वा ॥ १४२९ ॥ ܀܀܀ Acharya Shri Kailassagarsuri Gyanmandir एतैः अनन्तरोदितैरनर्हेरन्येऽपि खलु सूचिता अनर्हाः । के पुनस्ते ? सूरिराह – इमे ते वक्ष्यमाणा दीनादयो ज्ञातव्याः || १४२९ ॥ १०तू पु. प्रे. ॥ For Private and Personal Use Only गाथा १४२५-१४२९ गणधारणे अयोग्याः ६९७ (B)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy