SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् तृतीय उद्देशकः ६९७ (A) www.kobatirth.org - एत्ताहे चेव मग्गीहामो तो बहुयं मोल्लं काहिति ततो जाहे डहिउमाढवेहिति ताहे किणीहामि । एवं चिंतित्ता जाव वणिओ मुल्लस्स कएण घरं गंतुं एति ताव तेण ड्ड गोसीसचंदणखोडी । वणिएण आगंतुं पुच्छितो- 'कहिं तं कट्ठे ?' सो भणइ - 'दड्डे' ति । एवं भणिएण खिंसितो'महाभाग ! फिडितो सि ईसरियत्तणस्स' । एवं जहा सो इंगालदाहओ सो य वाणियओ ईसरियत्तणस्स चुक्को एवं तुमंपि नाणादी डहंतो निव्वाणस्स चुक्किहिसि ॥ १४२६ ॥ एतदेवाह इंगालदाहखोडी पवेसे दिट्ठा उ वाणिएणं तु । मुलं आणयए, इंगालट्ठाए ता दड्ढा || १४२७ ॥ Acharya Shri Kailassagarsuri Gyanmandir इय चंदणरयणनिभा, पमायतिक्खेण परसुणा भेत्तुं । दुविह पडिसेवसिहिणा तिरयणखोडी तुमे दड्ढा ॥ १४२८ ॥ अङ्गारान् दहतीति अङ्गारदाहः, तस्य पार्श्वे गोशीर्षचन्दनखोडी प्रवेशे ग्रामप्रवेशे वणिजा दृष्टा। स च यावन्मूल्यमानयति तावत्तेनाङ्गारदाहकेनाङ्गारार्थं सा खोडिर्दग्धा इत्यक्षरार्थः । For Private and Personal Use Only गाथा | १४२५-१४२९ गणधारणे अयोग्याः ६९७ (A)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy