SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री । व्यवहारसूत्रम् तृतीय उद्देशकः ६९५ (A) X. x. x x . धृतिमान् उपसर्गान् सोढव्यान् ध्यायति, कृत्येष्वपि कार्येष्वविषादं प्रवर्तते, बुद्धिविनीतः इत्यत्र इदमपि व्याख्यातम्– बुद्धिचतुष्टयं विशिष्टं नीतं-प्रापितमात्मनि येन स बुद्धिविनीतः, सुखादिदर्शनात्क्तान्तस्य पाक्षिकः परनिपातः। अथवा बुद्धित्ति बुद्धिचतुष्कोपेतः, विनीतः गुर्वादिषु विनीतः ॥१४२१ ।। दव्वाई जं जत्थ उ, जम्मि वि किच्चं तु जस्स वा जंतु। कुव्वइ अहीणकालं, जियकरण-विणीय-एगट्ठा ॥ १४२२ ॥ यद्यत्र द्रव्याधुपयोगि यस्य वा यत्र यत् कृत्यं तत्सर्वमहीनकालं जितकरणः करोति |* कारयति च। जितकरणो विनीत इति द्वावप्येकार्थी तात्पर्यविश्रान्त्या। शब्दार्थस्तु परस्परं || १४१८-१४२४ भिन्नः- जितकरणो नाम करणदक्ष उच्यते, विनीत इति विनयकरणशीलः ॥ १४२२ ।। । आचार्यस्य एवं जुत्तपरिच्छाए, जुत्तो वेतेहिमेहि उ अजोग्गो। लक्षणानि आहारादि धरेतो, तितिणिमाईहिं दोसेहिं ॥ १४२३ ॥ ६९५ (A) एवमेतैः अनन्तरोदितैः शूरत्वादिभिर्गुणैः युक्ता उचिता या परीक्षा तया युक्तोऽपि गाथा For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy