SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् तृतीय उद्देशकः ६९५ (B) ܀܀ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निश्रित एभिः वक्ष्यमाणैर्दोषैः अयोग्यः । तानेवाऽऽह - आहारादि आहारोपधि-पूजानिमित्तं गणं धारयन् तिन्तिण्यादिभिश्च दोषैरयोग्यः । तिन्तिणी नाम यत्र तत्र वा स्तोकेऽपि कारणे करकरायणम् । आदिशब्दाच्चलचित्तादिपरिग्रहः ॥ १४२३ ॥ एतदेव व्याख्यानयति बहुसुत्ते गीयत्थे, धरेइ आहार - पूयणट्ठाई । तिंतिणि-चल- अणवट्ठिय- दुब्बलचरणा अजोग्गा उ ॥ १४२४ ॥ बहुकालोचितं सूत्रं- आचारादिकं यस्य स बहुसूत्र: गीतार्थः विदितसूत्रार्थः, एतेन 'युक्तपरीक्षायुक्तोऽपि' इत्येतद् व्याख्यातम् । एवम्भूतोऽपि यो गणं धारयति आहार - पूयणट्ठाई इति 'उत्कृष्टो मे आहारो भविष्यति, पूजनं वा स्वपक्षतः परपक्षतश्च' इत्येवमर्थम् आदिशब्दाद् 'उपधिरन्यद्वोपकरणमुत्कृष्टं मे भविष्यति' इत्येवमर्थपरिग्रहः, सोऽयोग्यः । तथा यस्तितिण:स्वल्पेऽपि प्रयोजने करकरायमाणः चलः चलचित्तः । अनवस्थितः स्वप्रतिपन्नार्थाऽनिर्वाही, दुर्बलचरण: - चारित्रविषये दुर्बलः एतेऽप्ययोग्याः ॥ १४२४ ॥ For Private and Personal Use Only गाथा | १४१८ - १४२४ आचार्यस्य लक्षणानि ६९५ (B)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy