SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारसूत्रम् तृतीय उद्देशक: ६९४ (B) अब्भुदए वसणे वा, अखुब्भमाणो उ सत्तितो होति ३। आवति कुलादिकज्जेसु चेव ववसायवं तरति ४॥ १४१९ ॥ [शूरः परवादिनामुपसर्गे उत्पन्ने शूरतया सन्तरति। वीर: औरस्यबलेन अध्वनि स्तेनादीन् सन्तरति। सात्त्विकः अभ्युदये व्यसने वा अक्षुभ्यो भवति। व्यवसायवान् आपदि कुलादिकार्येषु तरति।] कायव्वमपरितंतो, काउं वि थिरो अणणुतावी उ ५। थोवातो वि दलतो, चियागवं दाणसीलो उ ॥ १४२० ॥ अत्र यः स्थिरः सोऽपरितान्तः सन् कर्तव्यं करोति, कृत्वापि च पश्चादननुतापी। त्यागवान् नाम दानशीलः, स च स्तोकादपि स्तोकं ददानो गणस्य बहुमानभाग् भवति ||१४१८-१४२४ ।। १४२०॥ लक्षणानि उवसग्गे सोढव्वे, झाए किच्चेसु यावि धिइमंते। ६९४ (B) बुद्धिचउक्कविणीतो, अहवा गुरुमादिविणितो उ ॥ १४२१ ॥ गाथा आचार्यस्य For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy