SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारसूत्रम् तृतीय उद्देशकः ६९३ (B) तमेवाहसूरे १वीरे २सत्तिए ३ ववसाइ४ थिरे ५ चियाय धितिमंते। बुद्धी८ विणीयकरणे९, सीसे वि तहा परिच्छाए ॥ १४१६ ॥ निब्भयओरस्सबली२, अविसाइ३ पुणो करेंति संठाणं। न विसम्मति५ देति६ अणिस्सितो७ य चउहा८ऽणुवती य९ ॥ १४१७ ॥ | इहाऽऽद्यगाथापदानां द्वितीयगाथापदैर्व्याख्यानम् तद्यथा-शूरो नाम निर्भयः, तेन कुतश्चिदपि न भयमुपगच्छति १। वीर औरसबलवान्, तेनाक्लेशेन परबलं जयति २। गाथा सात्त्विको नाम यो महत्यभ्युदये गर्वं नोपयाति, न च गरिष्ठेऽपि समापतिते व्यसने विषादम्। ४|१४१०-१४१७ तथा चाह-अविषादी, उपलक्षणमेतत, अगर्वी वा ३। व्यवसायी अनलस: उद्योगवानित्यर्थः। आचार्यस्य तथा चाह-पुनः करोति संस्थानम्, किमुक्तं भवति ?- प्रमादतः कथञ्चिद् व्यवसाय- * लक्षणानि विकलोऽपि भूत्वा पुनः करोति संस्थानम् कर्तुमुद्यच्छति स्वोचितं व्यवसायमिति भावः ४। |* ६९३ (B) H १. व्यः, स च कुत० वा. पु.॥ For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy