SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् तृतीय उद्देशकः ६९३ (A) अत्र सूरिराहसंति हि आयरियबिइज्जगाणि सत्थाणि चोयग सुणाहि। सुत्ताणुण्णातो वि हु, होइ कयाई अणरिहो उ ॥ १४१४ ॥ तेण परिच्छा कीरिइ, सुवण्णगस्सेव ताव-निहसादी। तत्थ इमो दिलुतो, रायकुमारेहिं कायव्वो ॥ १४१५ ॥ दारं ६ । चोदक! शृणु मदीयं वचः- सन्ति हि स्फुटं तानि शास्त्राणि यान्याचार्यद्वितीयकानि। किमुक्तं भवति?- आचार्यपरम्परायातसम्प्रदायविशेषपरिकलितानि, ततो | A यद्यप्याऽनह-परीक्षालक्षणोऽर्थः सूत्रे साक्षान्नोपनिबद्धस्तथापि "सूचनात्सूत्रम्" इति सोऽपि ||१४१०-१४१७ सूत्रेण सूचित इति सम्प्रदायादवगम्यत इति न कश्चिद्दोषः। तथा च सूत्रानुज्ञातोऽपि हु || आचार्यस्य निश्चितं कदाचिदनों भवति। न च सूत्रमन्यथा सर्वज्ञप्रणीतत्वात् ।। १४१४॥ तेन परीक्षाऽपि | लक्षणानि सूचितेति ताप-निकषादिभिः सुवर्णस्येव सूत्रानुज्ञातस्यापि क्षुल्लकादिभिः परीक्षा क्रियते। तत्रायं वक्ष्यमाणलक्षणो दृष्टान्तो राजकुमारैः कर्तव्यः ॥ १४१५ ॥ गाथा ६९३ (A) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy