SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् तृतीय उद्देशकः ६९० (A) सुद्धस्स य पारिच्छा, खुड्डय१ थेरे२ य तरुण३ खग्गूडे ४। दोमादिमंडलीए, सुद्धमसुद्धे५ ततो पुच्छा६ ॥ १४०४ ॥ दारगाहा। शुद्धस्य परीक्षा कर्तव्या। कस्मिन् विषये? इत्यत आह- क्षुल्लके स्थविरे तरुणे |* खग्गूडः स्वभावाद्वक्राचारस्तस्मिंश्च, तथा द्वयोरादिमण्डल्योः । एताभिः परीक्षाभिर्यदि | निर्वटितस्ततः शद्धः। इतरस्त्वशद्धः। शद्धस्य च गणधरपदानज्ञा कर्तव्या, नाशद्धस्य। ततः शुद्धाऽशुद्धप्रतिपादनानन्तरं चोदकस्य पृच्छा उपलक्षणमेतत्, आचार्यस्य प्रतिवचनं च वक्तव्यम्। एष द्वारगाथासक्षेपार्थः ॥ १४०४॥ गाथा साम्प्रतमेनामेव गाथां विवरीषुः प्रथमतः क्षुल्लकविषयं परीक्षाविधिमाह |१४०४-१४०९ उच्चफलो अह खुड्डो, सउणिच्छावो व पोसिउं दुक्खं। गणधारण योग्यास्य पुट्ठो वि होहिति न वा, पलिमंथो सारयंतस्स ॥ १४०५ ॥ दारं १ । परीक्षा तस्य द्रव्य-भावपरिच्छदोपेतस्य गणधरपदयोग्यतापरीक्षणाय प्रथमतः क्षुल्लको दीयते- ४ ६९० (A) | एनं द्विविधामपि शिक्षां त्वं ग्राहय, ततः स एवमुक्तः सन् यदि चिन्तयति, यथा- अहत्ति एष। For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy