SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् तृतीय उद्देशक: ६८४ (B) ***** www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सति तत्र त्रयो जघन्येन दीयन्ते, उत्कर्षतो बहुतरकाः सर्वे वा इति वाक्यशेषः ॥१३८८ ॥ अथ किं कारणं जघन्यतस्त्रयोऽवश्यं दातव्या ? इत्यत आह एगो चिट्ठति पासे, सन्ना - आलत्तमादिकज्जत्था । भिक्खादि वियार दुवे, पच्चयहेडं व दुन्नि भवे ॥ १३८९ ॥ एकः पार्श्वे समीपे संज्ञा-पुरीषोत्सर्गः, आलप्तमालपनं कस्याप्याचार्यः कारयेदित्यादि - कार्यातष्ठति । द्वौ च भिक्षायाम्, आदिशब्दादौषधानयनादौ विचारे च बहिर्भूमौ गच्छतः । यदि वा सूत्राऽर्थसंवादप्रत्ययहेतोर्द्वी भवेताम् ॥ १३८९ ॥ सम्प्रति प्रागुक्तायामेव चतुर्भड्यां विशेषं वक्तुकाम आह दव्वे भाव पलिच्छद, दव्वे तिविहो उ होइ चित्तादी । लोइय लोउत्तरितो, दुविहो वावारजुत्तिय ॥ १३९० ॥ परिच्छदो द्विविध:- द्रव्ये भावे च । तत्र द्रव्ये द्रव्यपरिच्छदस्त्रिविधो भवति चित्तादि For Private and Personal Use Only गाथा | १३८७-१३९३ गणधारण चतुभङ्गायां विशेष : ६८४ (B)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy