SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् तृतीय उद्देशकः ६८४ (A) लोइयधम्मनिमित्तं, तडागखाणावियम्मि पउमादी। न विगरहियाऽणुभोत्तुं, एमेव इमं पि पासामो ॥ १३८७ ॥ केनापि लौकिकी श्रुतिमाकर्ण्य धर्मनिमित्तं तडागं खानितम्, तस्मिंश्च तडागे पद्मादीनि |* समुत्पन्नानि । वर्षारात्रे चापगते यत्र यत्र पानीयं शुष्यति तत्र तत्र धान्यं वापयति। तत्र यथा पद्मादीनि अनुभवितुं भोक्तुं गृह्यमाणान्यपि न तस्य विगर्हितानि भवन्ति, लोके तथा सम्मतत्वात्। एवमेवानेनैव प्रकारेण इदमपि गणधारणं पश्यामः । निर्जरार्थमाचार्याणां गणधारणमुक्तप्रकारेण पूजानिमित्तमप्यदोषायेति भावः ॥ १३८७॥ गाथा सम्प्रति "संतं से''[गा.१३७६] इत्यादि पश्चार्धं व्याख्यानयति |१३८७-१३९३ गणधारणसंतम्मि उ केवइओ, सिस्सगणो दिजती ततो तस्स। चतुभङ्गायां पव्वाविते समाणे, तिन्नि जहण्णेण दिजंति ॥ १३८८ ॥ विशेषः भावपरिच्छन्नस्य शिष्यस्य सति विद्यमाने परिवारे तेन तस्य आचार्यस्य ततः ६८४ (A) गणधारणानुज्ञापनानन्तरं कियान् शिष्यगणो दीयताम् ? अत्रोत्तरम्- प्रवाजिते शिष्यगणे For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy