SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् तृतीय उद्देशकः ६८२ (B) www.kobatirth.org ज्ञानावरणीयादीनां निर्जरार्थम्, मोक्षायैव तत्त्ववेदिनां प्रवृत्तेः, आहारादीनां चैहिकत्वात् । केवलं केचित् स्थविरकल्पिकाः निर्जराहेतोः गणधारणं व्यवसिताः पूजामपि वक्ष्यमाणलक्षणामिच्छन्ति। किमुक्तं भवति ? - यद्यपि नाम तत्त्वतः कर्मनिर्जरणनिमित्तं गण तथापि पूजामेष प्राप्नुयादिति पूजानिमित्तमपि तस्य गणधारणमनुज्ञाप्यते ॥ १३८३ ॥ पूजावाह गणधारिस्साऽऽहारो, उवकरणं संथवो य उक्कोसो। सक्कारो सीस - पडिच्छएहिं गिहि- अन्नतित्थीहिं ॥ १३८४ ॥ Acharya Shri Kailassagarsuri Gyanmandir गणधारिणः सत उत्कृष्ट आहार, उत्कृष्टमुपकरणम्, उत्कृष्टः संस्तवः सतां गुणानां प्रख्यानम्, तथा शिष्यैः प्रातीच्छकैर्गृहिभिरन्यतीर्थिकैश्चोत्कृष्टः सत्कारः उपध्यादिभिः पूजनं क्रियते । ततः पूजानिमित्तमपि तस्य गणधारणानुज्ञापनम् ॥ १३८४ ॥ संस्तवं व्याख्यानयति For Private and Personal Use Only गाथा | १३८२-१३८६ गणधारकस्य पूजनादिः ६८२ (B)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy