SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् तृतीय उद्देशकः ६८२ (A) www.kobatirth.org पूयत्थं नाम गणो, धारिज्जते एवं ववसितो सुणतो। आहारोवहि-पूयाकारण न गणो धरेयव्वो ॥ १३८२ ॥ Acharya Shri Kailassagarsuri Gyanmandir पूजां प्राप्नुयामित्येवमर्थं नाम गणो ध्रियते इत्येवं कश्चिद् व्यवसितः अभ्युपगतवान् । एतावता पूंजा इत्यंशो व्याख्यातः । अत्राऽऽचार्यः प्राह - शृणुत यदर्थं गणो ध्रियते । तत्र परोक्तप्रतिषेधमाह - आहारोपधिपूजाकारणेन उत्कृष्टः आहारः, शोभन उपधिर्महती पूजा स्यादिति कारणतः अत्र विभक्तिलोपः प्राकृतत्वात्, न गणो धारयितव्यः, एतावता 'प्रतिषेधः ' इति विवृतम् ॥ १३८२ ॥ किमर्थं तर्हि गणो धारयितव्य ? इत्यत आह कम्माण निज्जरट्ठा, एवं खु गणो भवे धरेयव्वो । निज्जरहेतुववसिया, पूयं पि य केइ इच्छंति ॥ १३८३ ॥ एवमनेन कारणेन खु निश्चितं भवति गणो धारयितव्यः, यदुत - कर्मणां १ एव - मु.प्रे. ला. ॥ २ पूया इ० वा. मो. पु. मु. ॥ For Private and Personal Use Only गाथा | १३८२-१३८६ गणधारकस्य पूजनादिः ६८२ (A)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy