SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् तृतीय उद्देशकः ६८१ (B) www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तस्य तत्प्रतिषेधः। इदमलब्धिकमधिकृत्योक्तम्। यदि पुनर्द्वितीयभङ्गवर्त्यपि वक्ष्यमाणगुणैरु भवति ततोऽनुज्ञाप्येतापि गणधारी, दोषाभावात् ॥ १३८० ॥ तथा चाऽऽह आहार-वत्थादिसु द्धिजुत्तं, आदेज्जवक्त्रं च अहीणदेहं । सक्कारभाजं समइमम्मि लोए, पूयंति सेहा य पिहूजणो य ॥ १३८१ ॥ गाथा आहारवस्त्रादिषु लब्धियुक्तम्, आदेयवाक्यम्, अहीनदेहं परिपूर्णदेहावयवम्, तथा मतिमति लोके सत्कारभाजम् विद्वज्जनपूज्यमित्यर्थः, शैक्षकाः पूजयन्ति । पाठान्तरम् - 'सक्कारहज्जम्मि इमम्मि लोए' तत्रायमर्थः - सत्कारेण ह्रियते- आक्षिप्यते इति सत्कारहार्योऽयं यतो लोकः। तत एवम्भूतेऽस्मिन् लोके आहारवस्त्रादिषु लब्धियुक्तमित्यादिगुणैः शैक्षकाः गणधरणपूजयन्ति पृथग्जनश्च बहुमन्यते । ततः स तादृशो गणधारी कर्तव्यः ॥ १३८१ ॥ १३७७-१३८१ योग्याऽयोग्यादिः सम्प्रति "पूया - पडिसेह" [गा. १३७६] इति पदे व्याख्यानयन्नाह For Private and Personal Use Only ६८१ (B)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy