SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् तृतीय उद्देशकः ६८१ (A) ܀܀܀܀ www.kobatirth.org साम्प्रतम् "असति" त्ति पदं व्याख्यानयन् द्वितीयभङ्गगतावाक्षेपपरिहारावाह बियभंगे पडिसेहो, जं पुच्छसि तत्थ कारणं सुणसु । जड़ से होज्ज धरेज्जा, तदभावे किंनु धारेउ? ॥ १३७९ ॥ तंपि यहु दव्वसंगह-परिहीणं परिहरंति सेहादी । संगहरिए य सयलं, गणधारीत्तं कहं होइ ? ॥ १३८० ॥ Acharya Shri Kailassagarsuri Gyanmandir यत् पृच्छसि त्वम्, यथा- द्वितीयभङ्गे द्वितीयभङ्गवर्तिनो गणधारणे कस्मात्प्रतिषेधः कृत: ? तत्र कारणमिदं शृणु । तदेवाह - यदि से तस्य गणो भवेत् ततो धारयेत्, तदभावे गणाभावे किन्नु धारयेत् ? नैव किञ्चिदिति भावः, ततो गणाभावादेव तस्य गणधारणे प्रतिषेधः ॥१३७९ ॥ अपि च- तं पि य हु इत्यादि, तमपि च भावयेत् । सञ्छन्नमपि हुः निश्चितमलब्धिकतया द्रव्यसङ्ग्रहपरिहीनं वस्त्र - पात्राद्युपकरणसङ्ग्रहरहितं शैक्षादयः शैक्षिकाः, आदिशब्दाद् मुनिवृषभादिपरिग्रहः, परिहरन्ति, वस्त्राद्यभावे तेषां सीदनात् । ततः संग्रहमृते विना सकलं परिपूर्णं गणधारित्वं कथं भवति ? नैव भवतीति भावः । तदभावाच्च For Private and Personal Use Only गाथा १३७७-१३८१ गणधरण योग्यायोग्यादिः ६८१ (A)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy