SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इत्यत आह- करीलकायो व्व करीलो नाम वंशजातिविशेषो दुर्बलः, तन्मयी कापोतीव ॥ १३७७॥ व्यवहारसूत्रम् तृतीय | उद्देशकः ६८० (B) कस्माद्गणभारवहने न समर्थः ? यत आहन य जाणइ वेणइयं, कारावेउं न यावि कुव्वंति। तइयस्स परिभवेणं, सुत्तऽत्थेसुं अपडिबद्धा ॥ १३७८ ॥ च: यस्मादर्थे । यस्मान्न जानाति विनय एव वैनयिकम्, विनयादिभ्यः[ मलय० त० पा०?] इति स्वार्थे इकण्प्रत्ययः, “अतिवर्तन्ते स्वार्थिकप्रत्ययाः प्रकृति-लिङ्ग-वचनानि" इति वचनाद् विनयशब्दस्य पुंस्त्वेऽपि प्रत्यये समानीते नपुंसकलिङ्गता, तच्छिष्यान् कारयितुम्, | |१३७७-१३८१ अगीतार्थत्वात्। न च तस्य पार्श्वे सूत्रमर्थो वा, भावतोऽसञ्छन्नत्वात्। ततः सूत्रार्थाभ्यां गाथायां | गणधरणसप्तमी तृतीयार्थे प्राकृतत्वाद् अप्रतिबद्धाः सन्तः शिष्या: परिभवमेव केवलं मन्यन्ते, जन्मनो योग्याऽयोग्यादिः निष्फलीभावात्। तेन च परिभवेन तस्य तृतीयस्य तृतीयभङ्गवर्तिनो वैनयिकं कारयितुं । ६८० (B) जानन्तोऽपि न चापि न चैव ते शिष्या विनयं कुर्वन्ति। तस्मान्न तृतीयभङ्गवर्ती | गणधारणयोग्यः ॥ १३७८ ॥ गाथा For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy