SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारसूत्रम् तृतीय उद्देशकः ६७७ (B) दमगो वइया खीरघडि खट्ट चिंता य कुक्कुडिप्पसवो। धणपिंडण समणेतरि ऊसीसग भिंदण घडीए ॥ १३७० ॥ एगो दमगो गोउलं गतो। तत्थ गोउलिएहिं दुद्धं पाइतो। अन्ना य से दुद्धस्स भरिया घडिया दिण्णा। सो तं घेत्तूण घरं गतो खट्टाए ऊसीसमूले ठवेउं निवन्नो चिंतिउमाढत्तोएयाए दहियघडियाए कल्ले कुक्कुडीतो किणिस्सामि। ताहे पसवो होहिति तं पसवं विक्केहामि, ततो तं मूलं वड्डीए पउंजेहामि। एवं सुबहु धणं पिंडित्ता कुलीणं समाणेतरकुलप्पसूयं कण्णं परिणित्ता आणेहामि। ताहे सा कुलमदेण ऊसीसएणं सेजं चडिहिति, ततो हं 'किं ऊसीसएणं || सेजं चडिसि'? त्ति पण्हीए आहणिस्सामि ति पादो उच्छूढो। तेण सा घडिया भग्गा। अक्षरयोजना त्वियम्-द्रमकः रङ्कः, स वजिकायां गोकुले गतः। तेन दुग्धपानानन्तरं योग्याऽयोग्यत्वे क्षीरभृता घटिका लब्धा। सा गृहं गतेन खट्वाया उच्छीर्षकमूले स्थापिता। ततश्चिन्ताऽभूत्। दृष्टान्तादिः किंविषया? इत्यत आह- कुक्कुट्यः क्रेतव्याः । तदनन्तरं तासां प्रबन्धेन प्रसवः। पुनस्तस्य ६७७ (B) मूल्येन विक्र यः ततो वृद्धिप्रयोगेन धनपिण्डनं कृत्वा समणेतरिमिति समानां गाथा १३६९-१३७० गणधारण For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy