SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारसूत्रम् तृतीय उद्देशकः ६७८ (A) समानकुलप्रसूतामितरामसमानकुलप्रसूतां कन्यां परिणीय तां कुलमदेनोच्छीर्षकेण चटन्ती पादेनाहनिष्यामीति दुग्धघटिकायाः भिन्दनमकार्षीत् ॥ १३७० ॥ अत्रोपनयमाहपव्वावइत्ताण बहू य सिस्सेि, पच्छा करिस्सामि गणाहिवच्चं। इच्छा विगप्पेहिं विसूरमाणो, सज्झायमेवं न करेइ मंदो ॥१३७१॥ दारं ६ बहून् शिष्यान् प्रव्राज्य पश्चात्करिष्यामि गणाधिपत्यम्, एवमिच्छाविकल्पैः स मन्दो नित्यकालं विसूरयन् स्वाध्यायं न करोति, सूत्रार्थपौरुषीं न करोतीत्यर्थः। ताश्चाकुर्वाण: पूर्वगृहीतान् सूत्राऽर्थान् नाशयति यथा स द्रमको दुग्घघटिकां नाशितवान् ६॥ १३७१ ॥ सम्प्रति तृतीयभङ्गे उदाहरणमाहगावीतो रक्खंतो, घेच्छं च भत्तीए पड्डिया तत्तो। वोते गोवग्गे, होहिंति य वच्छिगा तत्थ ॥ १३७२ ॥ गाथा |१३७१-१३७६ भङ्गादिषु दृष्टान्तोपनयादिः ६७८ (A) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy