SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री | व्यवहार सूत्रम् तृतीय उद्देशकः ६७३ (A)TM गच्छं नित्थारियं पासित्ता अगीयत्थो चिंतेइ- सव्वत्थ वि एवमायरियव्वं ति, एवं मन्नतो निक्कारणे बितियपदेण गच्छेण समं विहरइ। सो तहा विहरंतो नरगाइभववियरए अप्पाणं गच्छं च पाडेइ। एष भावार्थः।। ___ अधुना अक्षरार्थो विव्रियते-वनदवे जाते सत्त्वानां मृगादीनां वियरयपरिवृत्ते वेंटे समागमः । तेषां सिंहस्य पुञ्छे लग्नानां सिंहेन सह व्यपरजसः- लघुश्रोतोरूपस्य जलाशयस्य डेपनं लङ्घनम्, ततो तद् दृष्ट्वा जम्बूकेनाप्यन्यदा तत्कर्तुमारब्धम्। तेन च तथाकर्तुमशकुनवता ते मृगादयस्तस्मिन् व्यपरजसि छूढा क्षिप्ताः ॥ १३६२ ॥ एष दृष्टान्तः, सम्प्रति दार्टान्तिकयोजनामाहअद्धाणादिसु एवं, दटुं सव्वत्थ एव मन्नंतो। भववियरयं अगीतो, पाडे अन्ने वि पवडंतो ॥ १३६३ ॥ दारं २। अध्वादिष्वापत्स्वेवं द्वितीयपदेन यतनानिषेवनातो गच्छं निस्तारयन्तं दृष्ट्वा अगीतो. : ऽगीतार्थ: 'सर्वत्रैवमाचरितव्यम्' इति मन्यमानो निष्कारणमयतनया द्वितीयपदेन गच्छं गाथा १३६१-१३६४ भिक्षोः गणधारणे दृष्टान्ताः ६७३ (A) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy