SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् तृतीय उद्देशकः ६७३ (B) परिपालयन् भववियरयमिति, द्वितीया प्राकृतत्वात् सप्तम्यर्थे, नरकादिभवरूपे व्यपरजसि | प्रपतन् अन्यानपि स्वगच्छवासिनः पातयति। गतं व्यपरजोद्वारम् ॥ १३६३॥ अधुना पतिद्वारमाहजंबुक कूवे चंदे, सीहेणुत्तारणा य पंतीए। जंबुकसपंतिपडणं, एमेव अगीय-गीयाणं ॥ १३६४ ॥ दारं ३ । एगया जेट्ठामूलमासे सियाला तिसिया अद्धरत्ते कूवतडे ठिया कूवं पलोयंति। तत्थतो . जोहाए उदए चंदबिंबं पासंति चिंतेति य- चंदो कूवे पडितो। तत्थ य सिहो आगतो | चिट्ठति। ततो तेहिं सियालेहिं सीहो विण्णवितो-तुमं मिगाहिवती, एस वि गहाहिवती १३६१-१३६४ कूवे पडितो, एयस्स गुणेणं अम्हे दिवसभूयाए रत्तीए सुहं निरुव्विग्गा वियरामो। ततो || भिक्षोः गणधारणे जुज्जसि तुमं गहाहिवतिमुत्तारिउं, सीहो भणति- 'पंतीए ममं पुंछे लगित्ता ओयरह। अंतिल्लस्स दृष्टान्ता: चंदो लग्गिहिति ताहे सव्वे प्लुतेनोत्तारेहामि 'त्ति। ततो ते पंतीए सीहपुच्छे लग्गा कूवमज्झे ६७३ (B) उत्तिण्णा। सीहेण प्लुतं काउं सव्वे उत्तारिया उवरि गगणे चंदं पासेंति कूवतले य आलोलिते उदए चंदं अपासमाणा उत्तारियं ति मन्नंति। गाथा For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy