SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वियरयो नाम तनुश्रोतोरूपो जलाशयः, स च षोडशहस्तविस्तारो नद्यां महागर्तायां वा || व्यवा तस्याऽऽकुञ्चः, त्रिहस्तविस्तारस्तस्य प्रवेशः, मध्ये वेण्टम्। अन्नया अडवीए वणदवो जातो, सूत्रम् सो सव्वतो समन्ता डहंतो वच्चइ। ताहे मिगादयो सत्ता तस्स वणदवस्स भीया परिधावंता तृतीय वेंट पविट्ठा। तत्थ वि सो वणदवो डहतो आगच्छति। तत्थ य सीहो पविट्ठो आसि। ते उद्देशकः य मिगादयो भीया चिंतंति एत्थ वि वेटे एस वणदवो पविसइत्ति डज्झियव्वंति। ततो ते | ६७२ (B) सीहं पायवडिया विण्णवेंति- तुम्हे अम्हं मिगराया, तो नित्थारेहि, सीहेणं भणितं पुच्छे | मम धणियं लग्गह। ते लग्गा। ततो सीहेण प्लुतं कयं। सोलसहत्थे वित्थडं वियरयं सह | गाथा मिगाइहिं डीणं। अन्नया पुणो वणदवो जातो। तहेव मिगादयो तत्थ पविट्ठा। ततो एक्को |* १३६१-१३६४ सियालो सीहेण उत्तारियपुव्वो चिंतेइ 'अहं पि सीहो विव उत्तारेहामि'त्ति मिगादयो भणति || भिक्षोः गणधारणे ममं पुच्छे धणियं लग्गह। ते लग्गा। तेण सियालेण प्लुतं कयं। वियरए सह मिगाइएहिं दृष्टान्ताः पडिओ। सव्वे विणा ते। एवं अद्धाणाइआवतीस य गीयत्थेणं बियए पए जयणानिसेवणाए ६७२ (B) १ प्रदेशमध्ये - मु. । २. मध्येऽवटम् - वा.मो.पु. । For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy