SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् तृतीय उद्देशक: ६७० (A) www.kobatirth.org तत्र प्रतिबोधकोपमां भावयति जह आलित्ते गेहे, कोइ पसुत्तं नरं तु बोहेज्जा । जरमरणादिपलित्ते, संसारघरम्मि तह उ जिए || १३५६ ॥ यथा आ - समन्ततो दीप्ते प्रदीप्ते गृहे कोऽपि परमबन्धुः प्रसुप्तं नरं प्रबोधयेत्तथा संसारगृहे जरामरणादिप्रदीप्ते जीवान् अप्रतिबुद्धान् भावसुप्तान् प्रबोधयति स स्थापनीयो गणधरो देशितस्तीर्थकरैः । उक्तः प्रतिबोधकदृष्टान्तः ॥ १३५६ ॥ सम्प्रति देशकादिदृष्टान्तमाह (न्तानाह ) - बोइ अपडिबुद्धे, देसियमाई एव वि जोएज्जा । एयगुणविप्पहीणे, अपलिच्छन्ने य न धरेज्जा ॥ १३५७ ॥ Acharya Shri Kailassagarsuri Gyanmandir बोइ अपडिबुद्धे इति पूर्वगाथाव्याख्यायां व्याख्यातम् १, एवं देशिकादीनपि दृष्टान्तान् योजयेत् । तांश्चैवं- यो ग्रामादीनां पन्थानमृजुकं क्षेमेण प्रापयति स देशक इष्यते, एवं ज्ञानादीनामविराधनां कुर्वन् यो गच्छं परिवर्धयति स गणधरः स्थापनीयः न शेषः २ । For Private and Personal Use Only गाथा १३५६-१३६० गणधारण योग्यायोग्ये दृष्टान्ता: ६७० (A)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy