SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् तृतीय उद्देशकः ६६९ (B) www.kobatirth.org एयगुणसंपत्तो, ठाविज्जइ गणहरो उ गच्छम्मि । पडिबोहादी हि य, जइ होइ गुणेहिं संजुत्तो ॥ १३५४ ॥ एतेन-समुद्रतुल्यतारूपेण पंद्मसरः समानतागुणेन वा सम्प्रयुक्तो गच्छे गणधरः स्थाप्यते । स चैतद्गुणसम्प्रयुक्तस्तदा भवति यदि प्रतिबोधादिभिर्वक्ष्यमाणलक्षणैर्गुणैर्युक्तो भवति । तत्र प्रतिबोधादयो गुणाः प्रतिबोधकादिदृष्टान्तेभ्यो भावनीया इति ॥ १३५४ ॥ तानेव प्रतिबोधकादीन् दृष्टान्तानुल्लिङ्गयति पडिबोहग१ देसिय२ सिरिघरे३ य निज्जामगे४ य बोधव्वे । तत्तो य महागोवो५, एमेया पडिवत्तिओ पंच ॥ १३५५ ॥ Acharya Shri Kailassagarsuri Gyanmandir प्रतिबोधकः सुप्तोत्थापक: १, देशकः मार्गदेशीर, श्रीगृहीकः भाण्डागारनियुक्तः ३, निर्यामकः समुद्रे प्रवहणनेता ४ । तथा महागोपोऽतीवगोरक्षणकुशलः ५ एवमेता अनन्तरोदिताः पञ्च प्रतिपद्यतेऽधिकृतोऽर्थ आभिरिति प्रतिपत्तयः उपमाः ॥ १३५५ ॥ १. पद्माढ्यसरः वा. मो. पु. मु. ॥ For Private and Personal Use Only Durg गाथा १३५०-१३५५ भावगण स्वरूपम् ६६९ (B)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy