SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् महातडागेन समानतामेव भावयतितिमिमगरेहिं न खुब्भति, जहंबुनाहो वियंभमाणेहिं। सो च्चिय महातलागो पफुल्लपउमं व जं अन्नं ॥ १३५२ ॥ यथाम्बुनाथस्तिमि-मकरैर्विजृम्भमाणैर्न क्षुभ्यति, न च स्वस्थानाच्चलति, स एव चाम्बुनाथ इह महातडागम्, तथा विवक्षणात्। अथवा समुद्रात् यदन्यत्प्रफुल्लपा महासरस्तन्महातडागम् ॥१३५२ ॥ तृतीय उद्देशकः ६६९ (A) गाथा १३५०-१३५५ भावगण उपनयमाहपरवादीहिं न खुब्भति, संगिण्हंतो गणं च न गिलाइ। होती य सयाभिगमो, सत्ताण सरोव्व पउमड्ढो ॥ १३५३ ॥ तिमि-मकरैरम्बुनाथ इव परवादिभिराक्षिप्यमाणो न क्षुभ्यति। न च गणं संगृह्णन् | यथौचित्येनानुवर्तमानो ग्लायति, यथा वा सर: पद्माढ्यं सत्त्वानां सदाभिगमं भवत्येवं सदा सत्त्वानामभिगमः साधुः प्रभुर्भवति ॥ १३५३ ॥ स्वरूपम् ६६९ (A) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy