SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् द्वितीय उद्देशक: ६५८ (B) ܀܀܀܀܀܀܀܀܀ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हा चाऽऽचार्यैः पूर्वं द्रव्यं प्रमाणयितव्यं, यथा- इदं किं युक्तप्रमाणम् ? आहोस्वित्सपरिष्ठापनम् ? एवं पूर्वं द्रव्यप्रमाणं विदित्वा ज्ञात्वा स्थविरा आचार्याः से तस्य पारिहारिकस्य तकत्प्रमाणं दर्शयन्ति। यथा युक्तेऽपि युक्तप्रमाणेऽपि शेषं भवति । उच्छूरलाभे प्रचूरनानाविधघृतादिलाभे प्रकामदानं यावद् यस्मै रोचते तावत्तस्मै दीयतामित्येवंरूपमनुज्ञाप्यते ॥१३३३ ॥ सूत्रम् — परिहारकप्पट्ठिए भिक्खू सएणं पडिग्गहेणं बहियां अप्पणो वेयावडियाए गच्छेजा । थेरा य णं वजा पडिग्गाहेहि अज्जों ! अहंपि भोक्खामि वा पाहामि वा । एवं से कप्पइ पडिग्गाहित्तए, तत्थ णो कप्पइ अपरिहारिएणं परिहारियस्स पडिग्गहम्मि असणं वा पाणं वा खाइमं वा साइमं वा भोत्तए वा, पायए वा, कप्पड़ से सयंसि वा पडिग्गहंसि सयंसि वा पलासगंर्सि वा कमढगंसि वा सयंसि वा खुज्जगंसि वा उद्धट्टु उद्धट्टु भोत्तए वा पाय वा, एस कप्पे अपरिहारियस्स पारिहारियओ ॥ २८ ॥ "परिहारकप्पट्ठिए भिक्खू सएणं पडिग्गहेण ' 'मित्यादि, अस्य सूत्रस्य पूर्वसूत्रेण सह सम्बन्धप्रतिपादनार्थमाह १. या थेराणं वे प्रति श्युब्रींग ॥ २ ज्जो वयं पिणं भोक्खामो वा पहामो वा - इति प्रतिलिपिपाठः ॥ For Private and Personal Use Only सूत्र २९ गाथा १३३२-१३३४ परिहारिकापरिहारिक्योः भोजनविधिः ६५८ (B)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy