SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् द्वितीय उद्देशक: ६५८ (A) www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्तव्यम्। एवमादेशे लब्धे तथैव मण्डकादिके निष्पादिते शेषं यदुद्धरति मण्डकादि तद् आपूपिकस्याभवति, एवं पारिहारिकस्यापि तत एवं तपः शोषितशरीरस्याऽऽप्यायननिमित्तमाचार्यस्य कल्पते अनुज्ञापनमित्यदोषः । कल्पस्थितिरेषा यद् ग्लायत आप्यायननिमित्तमेवमनुज्ञापनं कर्तव्यं, येन शेषं प्रायश्चित्ततपः सुखेन वहतीति ॥१३३१॥ सूपकारदृष्टान्तमेव सविस्तरं भावयति एवइयाणं भत्तं, करेहि दिण्णम्मि सेसयं तस्स । इय भोइयपज्जत्ते, सेसुव्वरियं व देंतऽस्स ॥ १३३२ ॥ सूत्र २९ गाथा १३३२-१३३४ परिहारिका एतावद्भिस्तन्दुलादिकैरेतावतां भक्तं कुरु इति समादेशे लब्धे निष्पादिते भक्ते दत्ते चोक्तप्रमाणेभ्यः पुरुषेभ्यो भोजने यच्छेषं तत्तस्याभवति, इति एवम् अमुना प्रकारेणाऽऽचार्यो - पदेशत: पर्याप्ते भोजिते शेषमुद्धरितमस्य पारिहारिकस्य परिवेषकस्याचार्यो ददाति ॥ १३३२॥ परिहारिक्योः सम्प्रति येन प्रमाणेनाऽऽचार्या उपदिशन्ति तत्प्रमाणमभिधित्सुराहदव्वप्यमाणं तु विदित्तु पुव्वं, थेरा से दाएंति तयं पमाणं । जुत्ते विसेसं भवते जहा ऊ, उच्छूरलंभे तु पकामदाणं ॥ १३३३ ॥ भोजनविधिः For Private and Personal Use Only ६५८ (A)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy