SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ६५१ (A) www.kobatirth.org अहवा गणस्स अपत्तियं तु, ठावेंति होइ परिहारो । एसोत्ति न एसोत्ति, ठवेज्जऊं भंडणा सगणे३ ॥ १३१८ ॥ Acharya Shri Kailassagarsuri Gyanmandir यो गणधरः स्वाभिप्रेतं गणासम्मतं गुणरहितमपि स्थापयितुकामोऽभिमानवशेन एष योग्यः, न पुनः एषः गणसम्मतो योग्यः, इत्येवं स्वगणे भण्डनं कृत्वा स्थापयति, तस्मिन् गणस्य गच्छस्य अप्रीतिकं यथा भवति एवं स्वाभिप्रेतमाचार्यं स्थापयति तस्मिन् प्रायश्चित्तं भवति परिहारः परिहारतपः । तत एतदर्थप्रतिपादनार्थं दिग्बन्धसूत्रानन्तरं परिहारसूत्रम्। एष तृतीयः सम्बन्धप्रकारः ३ ॥ १३१८॥ सम्प्रति चतुर्थं पञ्चमं च सम्बन्धप्रकारमाह परिहारो वा भणितो, न तु परिहारम्मि वण्णिया मेरा ४ । ववहारे वा पगते, अह ववहारो भवे तेसिं ॥ १३१९ ॥ वाशब्दः प्रकारान्तरद्योतनार्थः । अधस्तात् परिहार उक्तो न तु तस्मिन् परिहारे वोढव्ये वर्णिता मर्यादा, विधिरित्यर्थः । ततः परिहारविधिप्ररूपणार्थमेष आरम्भः क्रियते । For Private and Personal Use Only सूत्र २७ गाथा १३१६-१३१९ परिहारिकाऽ परिहारिक भोजनविधिः ६५१ (A)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy