SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४४. श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ६५० (B) अथास्य सूत्रस्य कः सम्बन्ध इति सम्बन्धप्रतिपादनार्थमाहअसरिसपक्खिगठविए, परिहारो एस सुत्तसंबंधो१। काऊण व तेगिच्छं, साइजियमागते सुत्तं २॥ १३१७ ॥ असदृशपाक्षिको नाम द्वितीयभङ्गवर्ती चतुर्थभङ्गवर्ती वा, तस्मिन् स्थापित किल, चतुर्गुरुर्नाम प्रायश्चित्तं परिहारो भवति। ततो परिहारप्रस्तावादधिकृतपरिहारिसूत्रस्योपनिक्षेपः । एष पूर्वसूत्रेण सहाधिकृतस्य सूत्रस्य सम्बन्धः१। अत्रैव प्रकारान्तरमाह काऊण वेत्यादि, रोगचिकित्सां कुर्वता मनोज्ञमौषधं मनोज्ञं वा भोजनमनुरागेणास्वादितं तत्र च प्रायश्चित्तं परिहारतपः। ततो रोगचिकित्सां कृत्वा मनोज्ञं च भोजनादिकमास्वाद्य समागतस्य प्रायश्चित्तं परिहारतपो भवतीति विज्ञापनार्थमधिकृतं परिहारविषयं सूत्रम्, एष द्वितीयः सम्बन्धप्रकार:२॥ १३१७॥ सूत्र २७ गाथा १३१६-१३१९ परिहारिका: परिहारिक भोजनविधिः अधुना तृतीयमाह ६५० (B) १. “हारसू वा. पु. मु. ॥ For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy