SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ६५० (A) ܀܀܀܀܀܀ www.kobatirth.org जात: । तत इति पृथक् पृथग् असंहितस्थितस्य महती द्रव्यहानिरिति ज्ञात्वा जातौ द्वावपि सहिताविति ॥१३१४ ॥ १३१५ ॥ उपसंहारमाह एवं 'दोह वि अम्हे, पिहप्पिहा तह वि विहरिमो समयं । वाघातेणऽण्णोणे, सीसा उ परं च न भयंति ॥ १३१६ ॥ Acharya Shri Kailassagarsuri Gyanmandir एवं द्वयोरपि वयं यद्यपि पृथक् पृथक् तिष्ठामः, तथापि समकं संहिततया विहरामः, येन व्याघाते ग्लानत्वादिलक्षणेऽन्योन्यस्य ज्ञानादिहानिर्नोपजायते, शिष्या वा परं गच्छान्तरं न भजन्ते । एवमपि स कुर्वाणो न लभते शिष्यान् ॥ १३१६ ॥ सूत्रम् — बहवे परिहारिया बहवे अपरिहारिया इच्छेज्जा एगयतो एगमासं दुमासं वा तिमासं वा चाउमासं वा पंचमासं वा छम्मासं वा वत्थए । ते अन्नमन्नं संभुंजंति, अन्नमन्नं नो संभुंजंति मासं ते, तओ पच्छा सव्वे वि एगओ संभुंजंति ॥ २६॥ १. दोणि वि- खं. वा. पु. भाष्यप्रतिषु च ॥ For Private and Personal Use Only सूत्र २७ गाथा १३१६-१३१९ परिहारिका - परिहारिक भोजनविधिः ६५० (A)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy