SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् द्वितीय उद्देशक: ६२८ (A) ܀܀܀ www.kobatirth.org अह पुण भुंजेज्जाही, दोहि उ वग्गेहि तत्थ समयं तु । इत्थीहिं पुरिसेहि व, तहियं आरोवणा इणमा ॥ १२५० ॥ अथ पुनस्तत्र गतः सन् द्वाभ्यां वर्गाभ्याम् । एतदेव स्पष्टमाचष्टे स्त्रीभ्यां पुरुषाभ्यां वा समकं सार्धं, तुशब्दो वक्ष्यमाणसमस्तविशेषसूचकः, भुञ्जीत, तत्र इयमनन्तरमुच्यमाना आरोपणा प्रायश्चित्तम् ॥१२५० ॥ तामेवाह लहुगा य दोसु दोसु य, गुरुगा छम्मास लहु गुरुछेदो । निक्खिवणम्मि य मूलं, जं चऽन्नं सेवए दुविहं ॥ १२५१ ॥ Acharya Shri Kailassagarsuri Gyanmandir द्वयोः चत्वारो लघुका द्वयोश्चत्वारो गुरुकाः । तथा षण्मासलघवः षण्मासगुरवः तथा छेदः, निक्खेवणम्मि य इत्यादि, यदा स्वयं लिङ्गं निक्षिपति परित्यजति तदा स्वयं लिङ्गस्य मूलम् । अथवा बलाद् लिङ्गं निक्षिपणे विड्वरे केनापि मोच्यते तदा शुद्ध इति । तथा यच्चान्यत् सेवते स्त्री-पुं- नपुंसकादिकं तन्निष्पन्नमपि प्रायश्चित्तं तस्य भवति । एष गाथासंक्षेपार्थः ॥१२५१ ॥ For Private and Personal Use Only *** गाथा १२५०-१२५६ अवधावने शोधि: ६२८ (A)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy