SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ६२७ (B) पुहवी'' इत्यत्र, ततोऽयमर्थः-द्वाभ्यां पुरुषाभ्यां स्त्रीभ्यां वा वक्ष्यमाणस्वरूपाभ्यां भोजने भावतः शोधिर्भवति ५ ॥१२४८ ।। तत्र "यथोद्देशं निर्देशः" इति प्रथमतो दण्डितादिद्वारत्रय(चतुष्टय)माहदंडिय सोउ नियत्ते, पुत्तादि मए व चउलहू होंति। दारं १। २। संकंत-मयाए वा, भोतिए चउगुरू होंति ॥ १२४९ ॥ दारं ३। ४।। यत्र स सम्प्रस्थितस्तत्र तानि मनुष्याणि कस्मिंश्चिदपराधे राज्ञा दण्डितानि यदि वा तेषां पुत्रादिकं किमपि मृतम् , अथवा द्वयमपीदं जातं, ततो दण्डितान् यदि वा पुत्रादीन् मृतानथवा उभयमपि श्रुत्वा निवर्तते। ततो निवृत्ते निवृत्तस्य प्रायश्चित्तं चत्वारो लघुकाः लघुमासा भवन्ति १ । २ तथा भोजिका नाम भार्या, सा अन्यपुरुषसङ्क्रान्ता, अथवा मृता श्रुता, ततोऽन्यपुरुषसङ्क्रान्तायां मृतायां वा भोजिकायां निवर्तमानस्य चत्वारो गुरुकाः गुरुमासा भवन्ति ३। ४।।१२४९ ॥ सम्प्रति “भुंजणे दोसुं'ति व्याख्यानयति गाथा १२४६-१२४९ पश्चाद्वलने प्रायश्चित्तनानात्त्वम् ६२७ (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy