SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ६२८ (B) X. x . साम्प्रतमेनमेव विवरीषुः प्रथमतो "लहुगा य दोसु दोसु य गुरुगा" इति | व्याख्यानयति पुरिसे उ नालबद्धे, अणुव्वतोवासए य चउलहुगा। एयासुं चिय थीसुं, अनालसम्मे य चउगुरुगा ॥ १२५२ ॥ अत्रापि सर्वत्र सप्तमी तृतीयार्थे, पुरुषेण नालबद्धेन, तुशब्दो विशेषणार्थः। स | चैतद्विशिनष्टि-मिथ्यादृष्टिना अथवा अणुव्रतोपासकेन नालबद्धेनैताभ्यां द्वाभ्यां पुरुषाभ्यां च- शब्दस्यानुक्तसमुच्चयार्थत्वाद्दर्शनमात्रश्रावकेण च सार्धं भुञ्जानस्य प्रायश्चित्तं चत्वारो लघुकाः । व्याख्यातं 'लघुगा य दोसु' इति पदम्। अधुना 'दोसु य गुरुगा' इति व्याख्यानयति एयासुं चिय थीसुं इति एताभ्यामेव स्त्रीभ्यां, किमुक्तं भवति? नालबद्धमिथ्यादृष्टिस्त्रिया नालबद्धाणुव्रतोपासकस्त्रिया वा सार्धं भुञ्जानस्य चतुर्गुरुकाः 'अनालसम्मे य चउगुरुगा' इति अनालबद्धमिथ्यादृष्टिपुरुषेणाऽनालबद्धाणुव्रतोपासकेन वा समं भुञ्जानस्य चतुर्गुरुकाः ।।११५२ ॥ अधुना "छम्मास लहुगुरु" इति व्याख्यानार्थमाह गाथा १२५०-१२५६ अवधावने शोधि: ६२८ (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy