SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् द्वितीय उद्देशकः अनवस्थाप्यं, सप्तमे पाराञ्चितम्। तथा कुमारं दृष्ट्वा प्रथमे दिवसे निवर्तमानस्य षण्मासलघु, द्वितीये षण्मासगुरु, तृतीये छेदः, चतुर्थे मूलं, पञ्चमेऽनवस्थाप्यं, षष्ठे पाराञ्चितम्। तथा कुलपुत्रकं प्रथमे दिवसे दृष्ट्वा निवर्तमानस्य षण्मासगुरु, द्वितीये छेदः, तृतीये मूलं, चतुर्थे अनवस्थाप्यं,पञ्चमे पाराञ्चितमिति ॥१२४७ ।। . . ६२७ (A) . . . उपसंहारमाहइति दव्वखेत्तकाले, भणिया सोही उ भावइणमण्णा । दंडिय१ भूणगर संकंत३ विवण्णे४ भुंजणे दोसुं५ ॥ १२४८॥ इति एवमुक्तेन प्रकारेण प्रत्येकं संयोगतश्च द्रव्ये क्षेत्रे काले च भणिता शोधिः। इदानीं भावत इयमन्या द्रव्य-क्षेत्र-कालव्यतिरिक्ता भण्यते इति वाक्यशेषः। | प्रतिज्ञातमेव कुर्वन् द्वारसंग्रहमाह- दण्डिते राज्ञा १। भ्रूणके देशीपदमेतत् , बालके पुत्रादावित्यर्थः, मृते इति वाक्यशेषः २। तथा सङ्क्रान्ते परपुरुषं गते ३। विपन्ने मृते कलत्रे इति गम्यते ४। तथा दोसुत्ति, तृतीयार्थे सप्तमी, यथा “तेसु तेसु अलंकिया गाथा १२४६-१२४९ पश्चाद्वलने प्रायश्चित्तनानात्त्वम् R ६२७ (A) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy