SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ६२६ (B)| प्रतिज्ञातमेव करोतिमासगुरू चउलहुया, चउगुरु छल्लहुय छग्गुरुकमादी। नवहि य अट्ठहिं सत्तहि, छहिं पंचहिं चेव चरमपयं ॥ १२४७ ॥ युवराजा-ऽमात्य-पुरोहित-कुमार-कुलपुत्रेषु यथाक्रमं प्रथमदिवसे मासगुरु-चतुर्लघु चतुर्गुरु-षट्लघु-षट्गुरुकादि कृत्वा यथाक्रमं नवभिरष्टभिः सप्तभिः षड्भिः पञ्चभिश्च दिवसैश्चरमं चरमपदं पाराञ्चितं वक्तव्यम्। तद्यथा- प्रथमे दिवसे युवराजं दृष्ट्वा निवर्तमानस्य मासगुरु, द्वितीये दिवसे चतुर्मासलघु, तृतीये दिवसे चतुर्मासगुरु, चतुर्थे दिवसे षण्मासलघु, पञ्चमे दिवसे षण्मासगुरु, षष्ठे छेदः, सप्तमे मूलम् , अष्टमेऽनवस्थाप्यं, १२४६-१२४९ पश्चाद्वलने नवमे पाराञ्चितम्। तथा अमात्यं दृष्ट्वा प्रथमे दिवसे निवर्तमानस्य चतुर्मासलघु, द्वितीये || प्रायश्चित्तदिवसे चतुर्मासगुरु, तृतीये षण्मासलघु, चतुर्थे षण्मासगुरु, पञ्चमे छेदः, षष्ठे मूलं, सप्तमेऽनवस्थाप्यम् , अष्टमे पाराञ्चितमिति। तथा पुरोहितं दृष्ट्वा प्रथमे दिवसे निवर्तमानस्य | ६२६ (B) चतुर्मासगुरु, द्वितीये षण्मासलघु, तृतीये षण्मासगुरु, चतुर्थे छेदः, पञ्चमे मूलं, षष्ठे गाथा नानात्त्वम् For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy