SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री X व्यवहार सूत्रम् द्वितीय उद्देशकः ६१० (B) वादे पराजयेन कुपितः स्यात् १। अथवा चैत्यं- जिनायतनं किमपि तेनावष्टब्धं स्यात्, ततस्तन्मोचने क्रुद्धो भवेत् २। यदि वा तद्र्व्यस्य चैत्यद्रव्यस्य ग्रहणे३। अथवा संयत्या ग्रहणे४ तथा पूर्वोक्तानां कल्पाध्ययनोक्तानां चतुर्णां निर्विषयित्वाज्ञापनादीनां कार्याणामन्यतरत् कार्यं भवेत् ॥ १२०९॥ । ___ संघो न लहति कजं, लद्धं कजं महाणुभागेणं। तुझं तु विसज्जेमी, सो वि य संघोत्ति पूएइ ॥ १२१० ॥ निर्विषयित्वाऽऽज्ञापनमुत्कलनादिलक्षणं कार्यं सङ्घो न लभते। किन्तु तेनानवस्थाप्येन | पाराञ्चितेन वा महानुभागेन [ कार्यं ] लब्धं, न च स एवं कार्यलाभेऽपि गर्वमुद्वहति, यत गाथा आह-तुझं तु इत्यादि, राजा प्राह-युष्माकं तु निश्चितं प्रभावेनाहं पूर्वग्राहं विसृजामि, १२०८-१२१३ नान्यथा, सोऽपि ब्रूते- 'राजन् कोऽहं? कियन्मात्रो वा ? गरीयान् सङ्घो भट्टारकः, || अनवस्थाप्ये तत्प्रभावादहं किञ्चिज्ञः, तस्मात्सङ्घमाहूय क्षमयित्वा च यूयमेवं ब्रूथ-मुत्कलितं मया | सामाचारी युष्माकमिति' सङ्घ पूजयति ॥ १२१० ।। ६१० (B) ततः किमित्याह For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy