SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ६११ (A) www.kobatirth.org अब्भत्थितो व रण्णा, सयं व संघो विसज्जयति तुट्ठो । आदी - मज्झ-ऽवसाणे, सच्चावि दोसो धुओ होति ॥ १२११ ॥ दारं १ । Acharya Shri Kailassagarsuri Gyanmandir अभ्यर्थितो वा राज्ञा सङ्घो यदि वा स्वयमपि तुष्टः सङ्घो विसर्जयति मुत्कलयति । किमुक्तं भवति ? यद्व्यूढं तद् व्यूढम् शेषं सर्वं प्रसादेन मुक्तम्, सोऽगृहस्थीभूत एवोपस्थाप्यत इति । एतदेवाह - स चापि दोषो धूतः प्रकम्पितः प्रसादेन स्फेटित इत्यर्थः । आदौ मध्ये अवसाने वा भवति ॥ १२११ ॥ राजानुवृत्तिद्वारं गतम् १ । इदानीं प्रद्विष्टस्वगणद्वारमाह सगणो य पट्ठो से, आवण्णो तं च कारणं नत्थि । एहिं कारणेहिं, अगिहिब्भूते उवट्ठवणा ॥ १२१२ ॥ से तस्याऽऽचार्यस्य स्वगणः प्रद्विष्टः सन् ब्रूते, यथा- अमुकेन कारणेनैष पाराञ्चितप्रतिपत्त्या गृहीभूतत्वमापन्न इति, तच्च कारणं तस्याऽऽचार्यस्य नास्ति । एताभ्यां कारणाभ्यां स्वगणप्रद्वेष- कारणाभावलक्षणाभ्याम् अगृहीभूते अगृहस्थीभूतस्य उपस्थापना For Private and Personal Use Only गाथा १२०८-१२१३ अनवस्थाप्ये सामाचारी ६११ (A)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy