SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ६१० (A) ܀܀܀܀܀ www.kobatirth.org कहणाऽऽउट्टण आगमण, पुच्छणं दीवणा य कज्जस्स । वीसज्जियंति य मया, होसुस्सलितो भणति राया ॥ १२०८ ॥ कथनं राज्ञा पृष्टस्य सर्वस्याप्यर्थस्य प्रसङ्गतोऽन्यस्यापि यथा प्रवचनप्रभावना भवति । तत आवर्तनम् आकम्पनं राज्ञो भक्तीभवनमिति भावः । तदनन्तरम् आगमनप्रच्छनम् आगमनकारणस्य प्रश्र: । 'केन प्रयोजनेन यूयमत्राऽऽगताः स्थ?' अत्रान्तरे येन कार्येण समागतस्तस्य दीपना प्रकाशना, ततो राजा हासुस्सलितो त्ति हासेन युक्त उत्सृतः - हृष्टो हासोच्छ्रितः हसितमुखः प्रहृष्टश्च सन्नित्यर्थः । भणति यथा- मया विसर्जितं मुत्कलितमिति ॥ १२०८ ॥ अथ किं तत्कार्यं यस्य राज्ञा मुत्कलनं कृतम् ? इत्यत आहवायपरायणकुवितो, चेइय२तद्दव्व३ संजती गहणे ४ । पुव्वत्ताण चउण्ह वि, कज्जाण हविज्ज अन्नयरं ॥ १२०९ ॥ १. हासुस्सिनो - मु. हासुस्सितो आहोर ६४ ॥ २. हासोत्कलितो आहोर ६४ ॥ - Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only गाथा १२०८-१२१३ अनवस्थाप्ये सामाचारी ६१० (A)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy