SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् द्वितीय उद्देशकः ६०९ (B) समणाणं पडिरूवी, जं पुच्छसि राय तं कहमहं ? ति । निरतीयारा समणा, न तहाऽहं तेण पडिरूवी ॥१२०६ ॥ [बृ.क.भा.५०५०] यत्त्वं राजन् पृच्छसि अथ कथं त्वं श्रमणानां प्रतिरूपी? इति तदहं कथयामि, यथा श्रमणा भगवन्तो निरतिचाराः, न तथाहं, तेन श्रमणानां प्रतिरूपी, न तु साक्षात श्रमण इति॥ १२०६॥ प्रतिरूपित्वमेव भावयतिनिजूढोमि नरीसर, खेत्ते वि जईण अच्छिउं न लभे। अतियारस्स विसोहिं, पकरेमि पमायमूलस्स ॥१२०७ ॥ [बृ.क.भा.५०५१] . हे नरेश्वर पृथिवीपते! प्रमादमूलस्याऽतिचारस्य सम्प्रति विशोधिं प्रकरोमि, तां च | । कुर्वन् नियूँढोऽस्मि निष्कासितोऽस्मि। तत आस्तामन्यत्, क्षेत्रेऽपि यतीनामहमास्थातुं न | लभे, ततः श्रमणप्रतिरूप्यहमिति ॥ १२०७ ।। राजा प्राह- 'कस्त्वया कृतोऽतीचार:? का च तस्य विशोधिः?' एवं पृष्टे यत्कर्तव्यं तदाह गाथा १२०१-१२०७ अनवस्थाप्ये सामाचारी ६०९ (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy