SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ६०५ (B)| यस्याऽऽचार्यस्य समीपेऽनवस्थाप्यं पाराञ्चितं वा प्रतिपन्नः स आचार्यः सर्वकालमपि यावन्तं कालं तत्प्रायश्चित्तं वहति तावन्तं सकलमपि कालं यावत्प्रतिदिवसमवलोकनं करोति, तत्समीपं गत्वा तद्दर्शनं करोतीत्यर्थः । तदनन्तरं गवेषणं गतोऽल्पक्लमतया तव दिवसो रात्रिर्वा ? इति पृच्छां करोति, उत्पन्ने पुन: कारणे ग्लानत्वलक्षणे सर्वप्रयत्नेन स्वयमाचार्येण कर्तव्यं भक्त-पानाऽऽहरणादि॥ ११९८ ॥ जो उ उवेहं कुज्जा, आयरिओ केणई पमाएण। आरोवणा उ तस्स, कायव्वा पुव्वनिद्दिट्टा ॥ ११९५ ॥ [बृ. क. भा. १९८३, ५०३७ नि. भा. ३०८३] || ११९१-११९५ यः पुनराचार्यः केनापि प्रमादेन जनव्याक्षेपादिना उपेक्षां कुरुते तत्समीपं गत्वा | गृही अकरणे तच्छरीरस्योदन्तं न वहति, तस्य आरोपणा प्रायश्चित्तप्रदानं पूर्वनिर्दिष्टा कर्तव्या, चत्वारो कारणानि गुरुकास्तस्य प्रायश्चित्तमारोपयितव्यमिति भावः॥ ११९५ ॥ यदुक्तम्- 'उत्पन्ने कारणे | ६०५ (B) सर्वप्रयत्नेन कर्तव्यं तद्भावयति सूत्र २३ गाथा For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy