SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ६०६ (A) आहरति भत्त-पाणं, उव्वट्टणमादियं पि से कुणति। सयमेव गणाहिवती अह अगिलाणो सयं कुणति॥ ११९६ ॥ [बृ.क.भा.५०३८] | अथ सोऽनवस्थाप्यः पाराञ्चितो वा ग्लानो भवेत् ततस्तस्य गणाधिपतिराचार्य: * स्वयमेव भक्तं पानं वा आहरति आनयति। उद्वर्तनादिकमपि, आदिशब्दात् परावर्तनोलकरणोपवेशनादिपरिग्रहः से तस्य स्वयं करोति। अथ जातः अग्लानो नीरोगस्ततः स आचार्यं न किमपि कारयति, किन्तु सर्वं स्वयमेव कुरुते ॥ ११९६ ॥ अधुना यदुक्तम् 'ओलोयणं गवेसण 'त्ति तद्व्याख्यानार्थमाह गाथा ११९५-१२०० उभयपि दाऊण सपाडिपुच्छं, वोढुं सरीरस्स य वट्टमाणिं। अनवस्थाप्यआसासइत्ताण तवो किलंतं, तमेव खेत्तं समुवेंति थेरा॥ ११९७॥ पाराञ्चितयोः ग्लानत्वे विधिः [बृ.क.भा.५०३९] स्थविरा आचार्याः शिष्याणां प्रांतीच्छकानां च उभयमपि सूत्रमर्थं चेत्यर्थः। किं ६०६ (A) १. प्रती' वा. मो. पु. मु. ॥ For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy