SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार ܀܀܀܀܀ सूत्रम् द्वितीय उद्देशकः ६०२ (A) www.kobatirth.org एवमयमपि साधुस्तव सत्कमात्मीयं च सर्वं सारं तव गृहे मुक्त्वा निष्क्रान्तः संसारसमुद्रादुत्तीर्ण इति शुद्धः, न धनिका ऋणमात्मीयं याचितुं लभन्ते । तस्माद् न किञ्चिदत्र तवाऽऽभाव्यमस्तीति करोत्विदानीमेष स्वेच्छया तपोवाणिज्यं पोतपरिभ्रष्टवणिगिव निरृणो वाणिज्यमिति ॥ ११८५ ॥ गतमनाप्तद्वारम् ४। अधुना बोधिकस्तेनद्वारप्रतिपादनार्थमाह बोहियतेणेहिं हिए, विमग्गणे साहुणो नियमसो उ । अणुसासणमादीतो, एसेव कमो निरवसेसो ॥ ११८६ ॥ दारं ५ ॥ Acharya Shri Kailassagarsuri Gyanmandir बोधिकाः स्तेनाश्च प्रागुक्तस्वरूपाः । तैर्हृते साधौ नियमशः नियमेन साधोर्विमार्गणं कर्तव्यम्। तस्मिंश्च विमार्गणे कर्तव्ये अनुशासनादिको अनुशिष्टिप्रदानादिको धनप्रदानपर्यन्त एष एवानन्तरोदितः क्रमो निरवशेषो वेदितव्यः ५ ॥ ११८६ ॥ सम्प्रत्युपसंहारव्याजेन शिक्षामपवादं चाह For Private and Personal Use Only सूत्र १९-२२ गाथा ११८६-१९९० अनवस्थाप्यपाराञ्चितयोः गृहीकरण सामाचारी ६०२ (A)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy